Declension table of ?sahāyakṛtya

Deva

NeuterSingularDualPlural
Nominativesahāyakṛtyam sahāyakṛtye sahāyakṛtyāni
Vocativesahāyakṛtya sahāyakṛtye sahāyakṛtyāni
Accusativesahāyakṛtyam sahāyakṛtye sahāyakṛtyāni
Instrumentalsahāyakṛtyena sahāyakṛtyābhyām sahāyakṛtyaiḥ
Dativesahāyakṛtyāya sahāyakṛtyābhyām sahāyakṛtyebhyaḥ
Ablativesahāyakṛtyāt sahāyakṛtyābhyām sahāyakṛtyebhyaḥ
Genitivesahāyakṛtyasya sahāyakṛtyayoḥ sahāyakṛtyānām
Locativesahāyakṛtye sahāyakṛtyayoḥ sahāyakṛtyeṣu

Compound sahāyakṛtya -

Adverb -sahāyakṛtyam -sahāyakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria