Declension table of sahāvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahāvān | sahāvantau | sahāvantaḥ |
Vocative | sahāvan | sahāvantau | sahāvantaḥ |
Accusative | sahāvantam | sahāvantau | sahāvataḥ |
Instrumental | sahāvatā | sahāvadbhyām | sahāvadbhiḥ |
Dative | sahāvate | sahāvadbhyām | sahāvadbhyaḥ |
Ablative | sahāvataḥ | sahāvadbhyām | sahāvadbhyaḥ |
Genitive | sahāvataḥ | sahāvatoḥ | sahāvatām |
Locative | sahāvati | sahāvatoḥ | sahāvatsu |