Declension table of ?sahāvat

Deva

MasculineSingularDualPlural
Nominativesahāvān sahāvantau sahāvantaḥ
Vocativesahāvan sahāvantau sahāvantaḥ
Accusativesahāvantam sahāvantau sahāvataḥ
Instrumentalsahāvatā sahāvadbhyām sahāvadbhiḥ
Dativesahāvate sahāvadbhyām sahāvadbhyaḥ
Ablativesahāvataḥ sahāvadbhyām sahāvadbhyaḥ
Genitivesahāvataḥ sahāvatoḥ sahāvatām
Locativesahāvati sahāvatoḥ sahāvatsu

Compound sahāvat -

Adverb -sahāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria