Declension table of ?sahāvasthitā

Deva

FeminineSingularDualPlural
Nominativesahāvasthitā sahāvasthite sahāvasthitāḥ
Vocativesahāvasthite sahāvasthite sahāvasthitāḥ
Accusativesahāvasthitām sahāvasthite sahāvasthitāḥ
Instrumentalsahāvasthitayā sahāvasthitābhyām sahāvasthitābhiḥ
Dativesahāvasthitāyai sahāvasthitābhyām sahāvasthitābhyaḥ
Ablativesahāvasthitāyāḥ sahāvasthitābhyām sahāvasthitābhyaḥ
Genitivesahāvasthitāyāḥ sahāvasthitayoḥ sahāvasthitānām
Locativesahāvasthitāyām sahāvasthitayoḥ sahāvasthitāsu

Adverb -sahāvasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria