Declension table of sahāvasthitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahāvasthitam | sahāvasthite | sahāvasthitāni |
Vocative | sahāvasthita | sahāvasthite | sahāvasthitāni |
Accusative | sahāvasthitam | sahāvasthite | sahāvasthitāni |
Instrumental | sahāvasthitena | sahāvasthitābhyām | sahāvasthitaiḥ |
Dative | sahāvasthitāya | sahāvasthitābhyām | sahāvasthitebhyaḥ |
Ablative | sahāvasthitāt | sahāvasthitābhyām | sahāvasthitebhyaḥ |
Genitive | sahāvasthitasya | sahāvasthitayoḥ | sahāvasthitānām |
Locative | sahāvasthite | sahāvasthitayoḥ | sahāvasthiteṣu |