Declension table of sahāvasthita

Deva

MasculineSingularDualPlural
Nominativesahāvasthitaḥ sahāvasthitau sahāvasthitāḥ
Vocativesahāvasthita sahāvasthitau sahāvasthitāḥ
Accusativesahāvasthitam sahāvasthitau sahāvasthitān
Instrumentalsahāvasthitena sahāvasthitābhyām sahāvasthitaiḥ
Dativesahāvasthitāya sahāvasthitābhyām sahāvasthitebhyaḥ
Ablativesahāvasthitāt sahāvasthitābhyām sahāvasthitebhyaḥ
Genitivesahāvasthitasya sahāvasthitayoḥ sahāvasthitānām
Locativesahāvasthite sahāvasthitayoḥ sahāvasthiteṣu

Compound sahāvasthita -

Adverb -sahāvasthitam -sahāvasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria