Declension table of sahāva

Deva

NeuterSingularDualPlural
Nominativesahāvam sahāve sahāvāni
Vocativesahāva sahāve sahāvāni
Accusativesahāvam sahāve sahāvāni
Instrumentalsahāvena sahāvābhyām sahāvaiḥ
Dativesahāvāya sahāvābhyām sahāvebhyaḥ
Ablativesahāvāt sahāvābhyām sahāvebhyaḥ
Genitivesahāvasya sahāvayoḥ sahāvānām
Locativesahāve sahāvayoḥ sahāveṣu

Compound sahāva -

Adverb -sahāvam -sahāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria