Declension table of ?sahāsana

Deva

NeuterSingularDualPlural
Nominativesahāsanam sahāsane sahāsanāni
Vocativesahāsana sahāsane sahāsanāni
Accusativesahāsanam sahāsane sahāsanāni
Instrumentalsahāsanena sahāsanābhyām sahāsanaiḥ
Dativesahāsanāya sahāsanābhyām sahāsanebhyaḥ
Ablativesahāsanāt sahāsanābhyām sahāsanebhyaḥ
Genitivesahāsanasya sahāsanayoḥ sahāsanānām
Locativesahāsane sahāsanayoḥ sahāsaneṣu

Compound sahāsana -

Adverb -sahāsanam -sahāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria