Declension table of ?sahārthībhāva

Deva

MasculineSingularDualPlural
Nominativesahārthībhāvaḥ sahārthībhāvau sahārthībhāvāḥ
Vocativesahārthībhāva sahārthībhāvau sahārthībhāvāḥ
Accusativesahārthībhāvam sahārthībhāvau sahārthībhāvān
Instrumentalsahārthībhāvena sahārthībhāvābhyām sahārthībhāvaiḥ sahārthībhāvebhiḥ
Dativesahārthībhāvāya sahārthībhāvābhyām sahārthībhāvebhyaḥ
Ablativesahārthībhāvāt sahārthībhāvābhyām sahārthībhāvebhyaḥ
Genitivesahārthībhāvasya sahārthībhāvayoḥ sahārthībhāvānām
Locativesahārthībhāve sahārthībhāvayoḥ sahārthībhāveṣu

Compound sahārthībhāva -

Adverb -sahārthībhāvam -sahārthībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria