Declension table of ?sahārthatva

Deva

NeuterSingularDualPlural
Nominativesahārthatvam sahārthatve sahārthatvāni
Vocativesahārthatva sahārthatve sahārthatvāni
Accusativesahārthatvam sahārthatve sahārthatvāni
Instrumentalsahārthatvena sahārthatvābhyām sahārthatvaiḥ
Dativesahārthatvāya sahārthatvābhyām sahārthatvebhyaḥ
Ablativesahārthatvāt sahārthatvābhyām sahārthatvebhyaḥ
Genitivesahārthatvasya sahārthatvayoḥ sahārthatvānām
Locativesahārthatve sahārthatvayoḥ sahārthatveṣu

Compound sahārthatva -

Adverb -sahārthatvam -sahārthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria