Declension table of sahārthanāśa

Deva

MasculineSingularDualPlural
Nominativesahārthanāśaḥ sahārthanāśau sahārthanāśāḥ
Vocativesahārthanāśa sahārthanāśau sahārthanāśāḥ
Accusativesahārthanāśam sahārthanāśau sahārthanāśān
Instrumentalsahārthanāśena sahārthanāśābhyām sahārthanāśaiḥ
Dativesahārthanāśāya sahārthanāśābhyām sahārthanāśebhyaḥ
Ablativesahārthanāśāt sahārthanāśābhyām sahārthanāśebhyaḥ
Genitivesahārthanāśasya sahārthanāśayoḥ sahārthanāśānām
Locativesahārthanāśe sahārthanāśayoḥ sahārthanāśeṣu

Compound sahārthanāśa -

Adverb -sahārthanāśam -sahārthanāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria