Declension table of ?sahārjuna

Deva

NeuterSingularDualPlural
Nominativesahārjunam sahārjune sahārjunāni
Vocativesahārjuna sahārjune sahārjunāni
Accusativesahārjunam sahārjune sahārjunāni
Instrumentalsahārjunena sahārjunābhyām sahārjunaiḥ
Dativesahārjunāya sahārjunābhyām sahārjunebhyaḥ
Ablativesahārjunāt sahārjunābhyām sahārjunebhyaḥ
Genitivesahārjunasya sahārjunayoḥ sahārjunānām
Locativesahārjune sahārjunayoḥ sahārjuneṣu

Compound sahārjuna -

Adverb -sahārjunam -sahārjunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria