Declension table of ?sahārjuna

Deva

MasculineSingularDualPlural
Nominativesahārjunaḥ sahārjunau sahārjunāḥ
Vocativesahārjuna sahārjunau sahārjunāḥ
Accusativesahārjunam sahārjunau sahārjunān
Instrumentalsahārjunena sahārjunābhyām sahārjunaiḥ sahārjunebhiḥ
Dativesahārjunāya sahārjunābhyām sahārjunebhyaḥ
Ablativesahārjunāt sahārjunābhyām sahārjunebhyaḥ
Genitivesahārjunasya sahārjunayoḥ sahārjunānām
Locativesahārjune sahārjunayoḥ sahārjuneṣu

Compound sahārjuna -

Adverb -sahārjunam -sahārjunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria