Declension table of ?sahārdha

Deva

NeuterSingularDualPlural
Nominativesahārdham sahārdhe sahārdhāni
Vocativesahārdha sahārdhe sahārdhāni
Accusativesahārdham sahārdhe sahārdhāni
Instrumentalsahārdhena sahārdhābhyām sahārdhaiḥ
Dativesahārdhāya sahārdhābhyām sahārdhebhyaḥ
Ablativesahārdhāt sahārdhābhyām sahārdhebhyaḥ
Genitivesahārdhasya sahārdhayoḥ sahārdhānām
Locativesahārdhe sahārdhayoḥ sahārdheṣu

Compound sahārdha -

Adverb -sahārdham -sahārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria