Declension table of ?sahārdha

Deva

MasculineSingularDualPlural
Nominativesahārdhaḥ sahārdhau sahārdhāḥ
Vocativesahārdha sahārdhau sahārdhāḥ
Accusativesahārdham sahārdhau sahārdhān
Instrumentalsahārdhena sahārdhābhyām sahārdhaiḥ sahārdhebhiḥ
Dativesahārdhāya sahārdhābhyām sahārdhebhyaḥ
Ablativesahārdhāt sahārdhābhyām sahārdhebhyaḥ
Genitivesahārdhasya sahārdhayoḥ sahārdhānām
Locativesahārdhe sahārdhayoḥ sahārdheṣu

Compound sahārdha -

Adverb -sahārdham -sahārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria