Declension table of ?sahārda

Deva

NeuterSingularDualPlural
Nominativesahārdam sahārde sahārdāni
Vocativesahārda sahārde sahārdāni
Accusativesahārdam sahārde sahārdāni
Instrumentalsahārdena sahārdābhyām sahārdaiḥ
Dativesahārdāya sahārdābhyām sahārdebhyaḥ
Ablativesahārdāt sahārdābhyām sahārdebhyaḥ
Genitivesahārdasya sahārdayoḥ sahārdānām
Locativesahārde sahārdayoḥ sahārdeṣu

Compound sahārda -

Adverb -sahārdam -sahārdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria