Declension table of ?sahāpavādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahāpavādaḥ | sahāpavādau | sahāpavādāḥ |
Vocative | sahāpavāda | sahāpavādau | sahāpavādāḥ |
Accusative | sahāpavādam | sahāpavādau | sahāpavādān |
Instrumental | sahāpavādena | sahāpavādābhyām | sahāpavādaiḥ |
Dative | sahāpavādāya | sahāpavādābhyām | sahāpavādebhyaḥ |
Ablative | sahāpavādāt | sahāpavādābhyām | sahāpavādebhyaḥ |
Genitive | sahāpavādasya | sahāpavādayoḥ | sahāpavādānām |
Locative | sahāpavāde | sahāpavādayoḥ | sahāpavādeṣu |