Declension table of ?sahāpavāda

Deva

MasculineSingularDualPlural
Nominativesahāpavādaḥ sahāpavādau sahāpavādāḥ
Vocativesahāpavāda sahāpavādau sahāpavādāḥ
Accusativesahāpavādam sahāpavādau sahāpavādān
Instrumentalsahāpavādena sahāpavādābhyām sahāpavādaiḥ sahāpavādebhiḥ
Dativesahāpavādāya sahāpavādābhyām sahāpavādebhyaḥ
Ablativesahāpavādāt sahāpavādābhyām sahāpavādebhyaḥ
Genitivesahāpavādasya sahāpavādayoḥ sahāpavādānām
Locativesahāpavāde sahāpavādayoḥ sahāpavādeṣu

Compound sahāpavāda -

Adverb -sahāpavādam -sahāpavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria