Declension table of ?sahānumaraṇaviveka

Deva

MasculineSingularDualPlural
Nominativesahānumaraṇavivekaḥ sahānumaraṇavivekau sahānumaraṇavivekāḥ
Vocativesahānumaraṇaviveka sahānumaraṇavivekau sahānumaraṇavivekāḥ
Accusativesahānumaraṇavivekam sahānumaraṇavivekau sahānumaraṇavivekān
Instrumentalsahānumaraṇavivekena sahānumaraṇavivekābhyām sahānumaraṇavivekaiḥ sahānumaraṇavivekebhiḥ
Dativesahānumaraṇavivekāya sahānumaraṇavivekābhyām sahānumaraṇavivekebhyaḥ
Ablativesahānumaraṇavivekāt sahānumaraṇavivekābhyām sahānumaraṇavivekebhyaḥ
Genitivesahānumaraṇavivekasya sahānumaraṇavivekayoḥ sahānumaraṇavivekānām
Locativesahānumaraṇaviveke sahānumaraṇavivekayoḥ sahānumaraṇavivekeṣu

Compound sahānumaraṇaviveka -

Adverb -sahānumaraṇavivekam -sahānumaraṇavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria