Declension table of ?sahānugamana

Deva

NeuterSingularDualPlural
Nominativesahānugamanam sahānugamane sahānugamanāni
Vocativesahānugamana sahānugamane sahānugamanāni
Accusativesahānugamanam sahānugamane sahānugamanāni
Instrumentalsahānugamanena sahānugamanābhyām sahānugamanaiḥ
Dativesahānugamanāya sahānugamanābhyām sahānugamanebhyaḥ
Ablativesahānugamanāt sahānugamanābhyām sahānugamanebhyaḥ
Genitivesahānugamanasya sahānugamanayoḥ sahānugamanānām
Locativesahānugamane sahānugamanayoḥ sahānugamaneṣu

Compound sahānugamana -

Adverb -sahānugamanam -sahānugamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria