Declension table of ?sahājya

Deva

MasculineSingularDualPlural
Nominativesahājyaḥ sahājyau sahājyāḥ
Vocativesahājya sahājyau sahājyāḥ
Accusativesahājyam sahājyau sahājyān
Instrumentalsahājyena sahājyābhyām sahājyaiḥ sahājyebhiḥ
Dativesahājyāya sahājyābhyām sahājyebhyaḥ
Ablativesahājyāt sahājyābhyām sahājyebhyaḥ
Genitivesahājyasya sahājyayoḥ sahājyānām
Locativesahājye sahājyayoḥ sahājyeṣu

Compound sahājya -

Adverb -sahājyam -sahājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria