Declension table of ?sahādhyayana

Deva

NeuterSingularDualPlural
Nominativesahādhyayanam sahādhyayane sahādhyayanāni
Vocativesahādhyayana sahādhyayane sahādhyayanāni
Accusativesahādhyayanam sahādhyayane sahādhyayanāni
Instrumentalsahādhyayanena sahādhyayanābhyām sahādhyayanaiḥ
Dativesahādhyayanāya sahādhyayanābhyām sahādhyayanebhyaḥ
Ablativesahādhyayanāt sahādhyayanābhyām sahādhyayanebhyaḥ
Genitivesahādhyayanasya sahādhyayanayoḥ sahādhyayanānām
Locativesahādhyayane sahādhyayanayoḥ sahādhyayaneṣu

Compound sahādhyayana -

Adverb -sahādhyayanam -sahādhyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria