Declension table of ?sahaṇḍuka

Deva

NeuterSingularDualPlural
Nominativesahaṇḍukam sahaṇḍuke sahaṇḍukāni
Vocativesahaṇḍuka sahaṇḍuke sahaṇḍukāni
Accusativesahaṇḍukam sahaṇḍuke sahaṇḍukāni
Instrumentalsahaṇḍukena sahaṇḍukābhyām sahaṇḍukaiḥ
Dativesahaṇḍukāya sahaṇḍukābhyām sahaṇḍukebhyaḥ
Ablativesahaṇḍukāt sahaṇḍukābhyām sahaṇḍukebhyaḥ
Genitivesahaṇḍukasya sahaṇḍukayoḥ sahaṇḍukānām
Locativesahaṇḍuke sahaṇḍukayoḥ sahaṇḍukeṣu

Compound sahaṇḍuka -

Adverb -sahaṇḍukam -sahaṇḍukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria