Declension table of ?sahaṃsavālavyajana

Deva

MasculineSingularDualPlural
Nominativesahaṃsavālavyajanaḥ sahaṃsavālavyajanau sahaṃsavālavyajanāḥ
Vocativesahaṃsavālavyajana sahaṃsavālavyajanau sahaṃsavālavyajanāḥ
Accusativesahaṃsavālavyajanam sahaṃsavālavyajanau sahaṃsavālavyajanān
Instrumentalsahaṃsavālavyajanena sahaṃsavālavyajanābhyām sahaṃsavālavyajanaiḥ sahaṃsavālavyajanebhiḥ
Dativesahaṃsavālavyajanāya sahaṃsavālavyajanābhyām sahaṃsavālavyajanebhyaḥ
Ablativesahaṃsavālavyajanāt sahaṃsavālavyajanābhyām sahaṃsavālavyajanebhyaḥ
Genitivesahaṃsavālavyajanasya sahaṃsavālavyajanayoḥ sahaṃsavālavyajanānām
Locativesahaṃsavālavyajane sahaṃsavālavyajanayoḥ sahaṃsavālavyajaneṣu

Compound sahaṃsavālavyajana -

Adverb -sahaṃsavālavyajanam -sahaṃsavālavyajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria