Declension table of ?sahaṃsapāta

Deva

NeuterSingularDualPlural
Nominativesahaṃsapātam sahaṃsapāte sahaṃsapātāni
Vocativesahaṃsapāta sahaṃsapāte sahaṃsapātāni
Accusativesahaṃsapātam sahaṃsapāte sahaṃsapātāni
Instrumentalsahaṃsapātena sahaṃsapātābhyām sahaṃsapātaiḥ
Dativesahaṃsapātāya sahaṃsapātābhyām sahaṃsapātebhyaḥ
Ablativesahaṃsapātāt sahaṃsapātābhyām sahaṃsapātebhyaḥ
Genitivesahaṃsapātasya sahaṃsapātayoḥ sahaṃsapātānām
Locativesahaṃsapāte sahaṃsapātayoḥ sahaṃsapāteṣu

Compound sahaṃsapāta -

Adverb -sahaṃsapātam -sahaṃsapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria