Declension table of ?sahṛllekha

Deva

MasculineSingularDualPlural
Nominativesahṛllekhaḥ sahṛllekhau sahṛllekhāḥ
Vocativesahṛllekha sahṛllekhau sahṛllekhāḥ
Accusativesahṛllekham sahṛllekhau sahṛllekhān
Instrumentalsahṛllekhena sahṛllekhābhyām sahṛllekhaiḥ sahṛllekhebhiḥ
Dativesahṛllekhāya sahṛllekhābhyām sahṛllekhebhyaḥ
Ablativesahṛllekhāt sahṛllekhābhyām sahṛllekhebhyaḥ
Genitivesahṛllekhasya sahṛllekhayoḥ sahṛllekhānām
Locativesahṛllekhe sahṛllekhayoḥ sahṛllekheṣu

Compound sahṛllekha -

Adverb -sahṛllekham -sahṛllekhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria