Declension table of ?saguṇinī

Deva

FeminineSingularDualPlural
Nominativesaguṇinī saguṇinyau saguṇinyaḥ
Vocativesaguṇini saguṇinyau saguṇinyaḥ
Accusativesaguṇinīm saguṇinyau saguṇinīḥ
Instrumentalsaguṇinyā saguṇinībhyām saguṇinībhiḥ
Dativesaguṇinyai saguṇinībhyām saguṇinībhyaḥ
Ablativesaguṇinyāḥ saguṇinībhyām saguṇinībhyaḥ
Genitivesaguṇinyāḥ saguṇinyoḥ saguṇinīnām
Locativesaguṇinyām saguṇinyoḥ saguṇinīṣu

Compound saguṇini - saguṇinī -

Adverb -saguṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria