Declension table of ?saguṇin

Deva

MasculineSingularDualPlural
Nominativesaguṇī saguṇinau saguṇinaḥ
Vocativesaguṇin saguṇinau saguṇinaḥ
Accusativesaguṇinam saguṇinau saguṇinaḥ
Instrumentalsaguṇinā saguṇibhyām saguṇibhiḥ
Dativesaguṇine saguṇibhyām saguṇibhyaḥ
Ablativesaguṇinaḥ saguṇibhyām saguṇibhyaḥ
Genitivesaguṇinaḥ saguṇinoḥ saguṇinām
Locativesaguṇini saguṇinoḥ saguṇiṣu

Compound saguṇi -

Adverb -saguṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria