Declension table of ?saguṇavatī

Deva

FeminineSingularDualPlural
Nominativesaguṇavatī saguṇavatyau saguṇavatyaḥ
Vocativesaguṇavati saguṇavatyau saguṇavatyaḥ
Accusativesaguṇavatīm saguṇavatyau saguṇavatīḥ
Instrumentalsaguṇavatyā saguṇavatībhyām saguṇavatībhiḥ
Dativesaguṇavatyai saguṇavatībhyām saguṇavatībhyaḥ
Ablativesaguṇavatyāḥ saguṇavatībhyām saguṇavatībhyaḥ
Genitivesaguṇavatyāḥ saguṇavatyoḥ saguṇavatīnām
Locativesaguṇavatyām saguṇavatyoḥ saguṇavatīṣu

Compound saguṇavati - saguṇavatī -

Adverb -saguṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria