Declension table of ?saguṇanirguṇavāda

Deva

MasculineSingularDualPlural
Nominativesaguṇanirguṇavādaḥ saguṇanirguṇavādau saguṇanirguṇavādāḥ
Vocativesaguṇanirguṇavāda saguṇanirguṇavādau saguṇanirguṇavādāḥ
Accusativesaguṇanirguṇavādam saguṇanirguṇavādau saguṇanirguṇavādān
Instrumentalsaguṇanirguṇavādena saguṇanirguṇavādābhyām saguṇanirguṇavādaiḥ saguṇanirguṇavādebhiḥ
Dativesaguṇanirguṇavādāya saguṇanirguṇavādābhyām saguṇanirguṇavādebhyaḥ
Ablativesaguṇanirguṇavādāt saguṇanirguṇavādābhyām saguṇanirguṇavādebhyaḥ
Genitivesaguṇanirguṇavādasya saguṇanirguṇavādayoḥ saguṇanirguṇavādānām
Locativesaguṇanirguṇavāde saguṇanirguṇavādayoḥ saguṇanirguṇavādeṣu

Compound saguṇanirguṇavāda -

Adverb -saguṇanirguṇavādam -saguṇanirguṇavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria