Declension table of saguṇa

Deva

NeuterSingularDualPlural
Nominativesaguṇam saguṇe saguṇāni
Vocativesaguṇa saguṇe saguṇāni
Accusativesaguṇam saguṇe saguṇāni
Instrumentalsaguṇena saguṇābhyām saguṇaiḥ
Dativesaguṇāya saguṇābhyām saguṇebhyaḥ
Ablativesaguṇāt saguṇābhyām saguṇebhyaḥ
Genitivesaguṇasya saguṇayoḥ saguṇānām
Locativesaguṇe saguṇayoḥ saguṇeṣu

Compound saguṇa -

Adverb -saguṇam -saguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria