Declension table of ?saguḍā

Deva

FeminineSingularDualPlural
Nominativesaguḍā saguḍe saguḍāḥ
Vocativesaguḍe saguḍe saguḍāḥ
Accusativesaguḍām saguḍe saguḍāḥ
Instrumentalsaguḍayā saguḍābhyām saguḍābhiḥ
Dativesaguḍāyai saguḍābhyām saguḍābhyaḥ
Ablativesaguḍāyāḥ saguḍābhyām saguḍābhyaḥ
Genitivesaguḍāyāḥ saguḍayoḥ saguḍānām
Locativesaguḍāyām saguḍayoḥ saguḍāsu

Adverb -saguḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria