Declension table of ?saguḍa

Deva

MasculineSingularDualPlural
Nominativesaguḍaḥ saguḍau saguḍāḥ
Vocativesaguḍa saguḍau saguḍāḥ
Accusativesaguḍam saguḍau saguḍān
Instrumentalsaguḍena saguḍābhyām saguḍaiḥ saguḍebhiḥ
Dativesaguḍāya saguḍābhyām saguḍebhyaḥ
Ablativesaguḍāt saguḍābhyām saguḍebhyaḥ
Genitivesaguḍasya saguḍayoḥ saguḍānām
Locativesaguḍe saguḍayoḥ saguḍeṣu

Compound saguḍa -

Adverb -saguḍam -saguḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria