Declension table of ?sagraha

Deva

NeuterSingularDualPlural
Nominativesagraham sagrahe sagrahāṇi
Vocativesagraha sagrahe sagrahāṇi
Accusativesagraham sagrahe sagrahāṇi
Instrumentalsagraheṇa sagrahābhyām sagrahaiḥ
Dativesagrahāya sagrahābhyām sagrahebhyaḥ
Ablativesagrahāt sagrahābhyām sagrahebhyaḥ
Genitivesagrahasya sagrahayoḥ sagrahāṇām
Locativesagrahe sagrahayoḥ sagraheṣu

Compound sagraha -

Adverb -sagraham -sagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria