Declension table of ?sagma

Deva

MasculineSingularDualPlural
Nominativesagmaḥ sagmau sagmāḥ
Vocativesagma sagmau sagmāḥ
Accusativesagmam sagmau sagmān
Instrumentalsagmena sagmābhyām sagmaiḥ sagmebhiḥ
Dativesagmāya sagmābhyām sagmebhyaḥ
Ablativesagmāt sagmābhyām sagmebhyaḥ
Genitivesagmasya sagmayoḥ sagmānām
Locativesagme sagmayoḥ sagmeṣu

Compound sagma -

Adverb -sagmam -sagmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria