Declension table of ?saghṛta

Deva

NeuterSingularDualPlural
Nominativesaghṛtam saghṛte saghṛtāni
Vocativesaghṛta saghṛte saghṛtāni
Accusativesaghṛtam saghṛte saghṛtāni
Instrumentalsaghṛtena saghṛtābhyām saghṛtaiḥ
Dativesaghṛtāya saghṛtābhyām saghṛtebhyaḥ
Ablativesaghṛtāt saghṛtābhyām saghṛtebhyaḥ
Genitivesaghṛtasya saghṛtayoḥ saghṛtānām
Locativesaghṛte saghṛtayoḥ saghṛteṣu

Compound saghṛta -

Adverb -saghṛtam -saghṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria