Declension table of ?saghṛṇa

Deva

MasculineSingularDualPlural
Nominativesaghṛṇaḥ saghṛṇau saghṛṇāḥ
Vocativesaghṛṇa saghṛṇau saghṛṇāḥ
Accusativesaghṛṇam saghṛṇau saghṛṇān
Instrumentalsaghṛṇena saghṛṇābhyām saghṛṇaiḥ saghṛṇebhiḥ
Dativesaghṛṇāya saghṛṇābhyām saghṛṇebhyaḥ
Ablativesaghṛṇāt saghṛṇābhyām saghṛṇebhyaḥ
Genitivesaghṛṇasya saghṛṇayoḥ saghṛṇānām
Locativesaghṛṇe saghṛṇayoḥ saghṛṇeṣu

Compound saghṛṇa -

Adverb -saghṛṇam -saghṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria