Declension table of ?sagarva

Deva

NeuterSingularDualPlural
Nominativesagarvam sagarve sagarvāṇi
Vocativesagarva sagarve sagarvāṇi
Accusativesagarvam sagarve sagarvāṇi
Instrumentalsagarveṇa sagarvābhyām sagarvaiḥ
Dativesagarvāya sagarvābhyām sagarvebhyaḥ
Ablativesagarvāt sagarvābhyām sagarvebhyaḥ
Genitivesagarvasya sagarvayoḥ sagarvāṇām
Locativesagarve sagarvayoḥ sagarveṣu

Compound sagarva -

Adverb -sagarvam -sagarvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria