Declension table of ?sagarva

Deva

MasculineSingularDualPlural
Nominativesagarvaḥ sagarvau sagarvāḥ
Vocativesagarva sagarvau sagarvāḥ
Accusativesagarvam sagarvau sagarvān
Instrumentalsagarveṇa sagarvābhyām sagarvaiḥ sagarvebhiḥ
Dativesagarvāya sagarvābhyām sagarvebhyaḥ
Ablativesagarvāt sagarvābhyām sagarvebhyaḥ
Genitivesagarvasya sagarvayoḥ sagarvāṇām
Locativesagarve sagarvayoḥ sagarveṣu

Compound sagarva -

Adverb -sagarvam -sagarvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria