Declension table of ?sagarī

Deva

FeminineSingularDualPlural
Nominativesagarī sagaryau sagaryaḥ
Vocativesagari sagaryau sagaryaḥ
Accusativesagarīm sagaryau sagarīḥ
Instrumentalsagaryā sagarībhyām sagarībhiḥ
Dativesagaryai sagarībhyām sagarībhyaḥ
Ablativesagaryāḥ sagarībhyām sagarībhyaḥ
Genitivesagaryāḥ sagaryoḥ sagarīṇām
Locativesagaryām sagaryoḥ sagarīṣu

Compound sagari - sagarī -

Adverb -sagari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria