Declension table of ?sagarbhya

Deva

MasculineSingularDualPlural
Nominativesagarbhyaḥ sagarbhyau sagarbhyāḥ
Vocativesagarbhya sagarbhyau sagarbhyāḥ
Accusativesagarbhyam sagarbhyau sagarbhyān
Instrumentalsagarbhyeṇa sagarbhyābhyām sagarbhyaiḥ sagarbhyebhiḥ
Dativesagarbhyāya sagarbhyābhyām sagarbhyebhyaḥ
Ablativesagarbhyāt sagarbhyābhyām sagarbhyebhyaḥ
Genitivesagarbhyasya sagarbhyayoḥ sagarbhyāṇām
Locativesagarbhye sagarbhyayoḥ sagarbhyeṣu

Compound sagarbhya -

Adverb -sagarbhyam -sagarbhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria