Declension table of ?sagandhā

Deva

FeminineSingularDualPlural
Nominativesagandhā sagandhe sagandhāḥ
Vocativesagandhe sagandhe sagandhāḥ
Accusativesagandhām sagandhe sagandhāḥ
Instrumentalsagandhayā sagandhābhyām sagandhābhiḥ
Dativesagandhāyai sagandhābhyām sagandhābhyaḥ
Ablativesagandhāyāḥ sagandhābhyām sagandhābhyaḥ
Genitivesagandhāyāḥ sagandhayoḥ sagandhānām
Locativesagandhāyām sagandhayoḥ sagandhāsu

Adverb -sagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria