Declension table of ?sagadgadā

Deva

FeminineSingularDualPlural
Nominativesagadgadā sagadgade sagadgadāḥ
Vocativesagadgade sagadgade sagadgadāḥ
Accusativesagadgadām sagadgade sagadgadāḥ
Instrumentalsagadgadayā sagadgadābhyām sagadgadābhiḥ
Dativesagadgadāyai sagadgadābhyām sagadgadābhyaḥ
Ablativesagadgadāyāḥ sagadgadābhyām sagadgadābhyaḥ
Genitivesagadgadāyāḥ sagadgadayoḥ sagadgadānām
Locativesagadgadāyām sagadgadayoḥ sagadgadāsu

Adverb -sagadgadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria