Declension table of ?sagadgada

Deva

NeuterSingularDualPlural
Nominativesagadgadam sagadgade sagadgadāni
Vocativesagadgada sagadgade sagadgadāni
Accusativesagadgadam sagadgade sagadgadāni
Instrumentalsagadgadena sagadgadābhyām sagadgadaiḥ
Dativesagadgadāya sagadgadābhyām sagadgadebhyaḥ
Ablativesagadgadāt sagadgadābhyām sagadgadebhyaḥ
Genitivesagadgadasya sagadgadayoḥ sagadgadānām
Locativesagadgade sagadgadayoḥ sagadgadeṣu

Compound sagadgada -

Adverb -sagadgadam -sagadgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria