Declension table of sagaṇa

Deva

NeuterSingularDualPlural
Nominativesagaṇam sagaṇe sagaṇāni
Vocativesagaṇa sagaṇe sagaṇāni
Accusativesagaṇam sagaṇe sagaṇāni
Instrumentalsagaṇena sagaṇābhyām sagaṇaiḥ
Dativesagaṇāya sagaṇābhyām sagaṇebhyaḥ
Ablativesagaṇāt sagaṇābhyām sagaṇebhyaḥ
Genitivesagaṇasya sagaṇayoḥ sagaṇānām
Locativesagaṇe sagaṇayoḥ sagaṇeṣu

Compound sagaṇa -

Adverb -sagaṇam -sagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria