Declension table of sagaṇa

Deva

MasculineSingularDualPlural
Nominativesagaṇaḥ sagaṇau sagaṇāḥ
Vocativesagaṇa sagaṇau sagaṇāḥ
Accusativesagaṇam sagaṇau sagaṇān
Instrumentalsagaṇena sagaṇābhyām sagaṇaiḥ sagaṇebhiḥ
Dativesagaṇāya sagaṇābhyām sagaṇebhyaḥ
Ablativesagaṇāt sagaṇābhyām sagaṇebhyaḥ
Genitivesagaṇasya sagaṇayoḥ sagaṇānām
Locativesagaṇe sagaṇayoḥ sagaṇeṣu

Compound sagaṇa -

Adverb -sagaṇam -sagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria