Declension table of ?sagṛhapatika

Deva

MasculineSingularDualPlural
Nominativesagṛhapatikaḥ sagṛhapatikau sagṛhapatikāḥ
Vocativesagṛhapatika sagṛhapatikau sagṛhapatikāḥ
Accusativesagṛhapatikam sagṛhapatikau sagṛhapatikān
Instrumentalsagṛhapatikena sagṛhapatikābhyām sagṛhapatikaiḥ sagṛhapatikebhiḥ
Dativesagṛhapatikāya sagṛhapatikābhyām sagṛhapatikebhyaḥ
Ablativesagṛhapatikāt sagṛhapatikābhyām sagṛhapatikebhyaḥ
Genitivesagṛhapatikasya sagṛhapatikayoḥ sagṛhapatikānām
Locativesagṛhapatike sagṛhapatikayoḥ sagṛhapatikeṣu

Compound sagṛhapatika -

Adverb -sagṛhapatikam -sagṛhapatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria