Declension table of ?sagṛha

Deva

NeuterSingularDualPlural
Nominativesagṛham sagṛhe sagṛhāṇi
Vocativesagṛha sagṛhe sagṛhāṇi
Accusativesagṛham sagṛhe sagṛhāṇi
Instrumentalsagṛheṇa sagṛhābhyām sagṛhaiḥ
Dativesagṛhāya sagṛhābhyām sagṛhebhyaḥ
Ablativesagṛhāt sagṛhābhyām sagṛhebhyaḥ
Genitivesagṛhasya sagṛhayoḥ sagṛhāṇām
Locativesagṛhe sagṛhayoḥ sagṛheṣu

Compound sagṛha -

Adverb -sagṛham -sagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria