Declension table of ?saṅghāṇaka

Deva

MasculineSingularDualPlural
Nominativesaṅghāṇakaḥ saṅghāṇakau saṅghāṇakāḥ
Vocativesaṅghāṇaka saṅghāṇakau saṅghāṇakāḥ
Accusativesaṅghāṇakam saṅghāṇakau saṅghāṇakān
Instrumentalsaṅghāṇakena saṅghāṇakābhyām saṅghāṇakaiḥ saṅghāṇakebhiḥ
Dativesaṅghāṇakāya saṅghāṇakābhyām saṅghāṇakebhyaḥ
Ablativesaṅghāṇakāt saṅghāṇakābhyām saṅghāṇakebhyaḥ
Genitivesaṅghāṇakasya saṅghāṇakayoḥ saṅghāṇakānām
Locativesaṅghāṇake saṅghāṇakayoḥ saṅghāṇakeṣu

Compound saṅghāṇaka -

Adverb -saṅghāṇakam -saṅghāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria