Declension table of ?saṅgavarjita

Deva

MasculineSingularDualPlural
Nominativesaṅgavarjitaḥ saṅgavarjitau saṅgavarjitāḥ
Vocativesaṅgavarjita saṅgavarjitau saṅgavarjitāḥ
Accusativesaṅgavarjitam saṅgavarjitau saṅgavarjitān
Instrumentalsaṅgavarjitena saṅgavarjitābhyām saṅgavarjitaiḥ saṅgavarjitebhiḥ
Dativesaṅgavarjitāya saṅgavarjitābhyām saṅgavarjitebhyaḥ
Ablativesaṅgavarjitāt saṅgavarjitābhyām saṅgavarjitebhyaḥ
Genitivesaṅgavarjitasya saṅgavarjitayoḥ saṅgavarjitānām
Locativesaṅgavarjite saṅgavarjitayoḥ saṅgavarjiteṣu

Compound saṅgavarjita -

Adverb -saṅgavarjitam -saṅgavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria