Declension table of ?saṅgatyāga

Deva

MasculineSingularDualPlural
Nominativesaṅgatyāgaḥ saṅgatyāgau saṅgatyāgāḥ
Vocativesaṅgatyāga saṅgatyāgau saṅgatyāgāḥ
Accusativesaṅgatyāgam saṅgatyāgau saṅgatyāgān
Instrumentalsaṅgatyāgena saṅgatyāgābhyām saṅgatyāgaiḥ saṅgatyāgebhiḥ
Dativesaṅgatyāgāya saṅgatyāgābhyām saṅgatyāgebhyaḥ
Ablativesaṅgatyāgāt saṅgatyāgābhyām saṅgatyāgebhyaḥ
Genitivesaṅgatyāgasya saṅgatyāgayoḥ saṅgatyāgānām
Locativesaṅgatyāge saṅgatyāgayoḥ saṅgatyāgeṣu

Compound saṅgatyāga -

Adverb -saṅgatyāgam -saṅgatyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria