Declension table of ?saṅgatala

Deva

MasculineSingularDualPlural
Nominativesaṅgatalaḥ saṅgatalau saṅgatalāḥ
Vocativesaṅgatala saṅgatalau saṅgatalāḥ
Accusativesaṅgatalam saṅgatalau saṅgatalān
Instrumentalsaṅgatalena saṅgatalābhyām saṅgatalaiḥ saṅgatalebhiḥ
Dativesaṅgatalāya saṅgatalābhyām saṅgatalebhyaḥ
Ablativesaṅgatalāt saṅgatalābhyām saṅgatalebhyaḥ
Genitivesaṅgatalasya saṅgatalayoḥ saṅgatalānām
Locativesaṅgatale saṅgatalayoḥ saṅgataleṣu

Compound saṅgatala -

Adverb -saṅgatalam -saṅgatalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria